A 1327-3 Vedāntasañjñāprakriyā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1327/3
Title: Vedāntasañjñāprakriyā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1327-3 Inventory No.: New

Title Vedāntasaṃjñāprakriyā

Subject Vedānta

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.0 cm

Folios 16

Lines per Folio 9

Foliation figures in upper left-hand margin under the abbreviation ve.saṃ. and in the lower right-hand margin under the word śrīḥ

Place of Deposit NAK

Accession No. 4/144

Manuscript Features

Excerpts

«Begining: »

śrīgaṇeśāya namaḥ || ||

śrīmadguroḥ pādayugaṃ natvā tasya prasādataḥ ||

vedāṃtasaṃjñāḥ pratyekaṃ nirupyaṃte yathāmati || 1 ||

adhyāropāpavādābhyāṃ niṣprapaṃcaṃ prapaṃcata iti bṛddhavacana[[m anusṛtyā]]dhyāropo nāma vastunyavastvāropaḥ || vastu saccidānandātmakaṃ brahma || avastvajñānātisakalajaḍasamudāyasvarūpa[[mahā]]prapaṃcaḥ |

prapañcadvayam || 1 || ajñānadvayam || 2 || sūkṣmaśarīradvayam || 3 || sthūlaśarīradvayam || 4 || śaktidvayam || 5 || niḥśreyasadvayam || 6 || saṃśayadvayam || 7 || asaṃbhāvanādvayam || 8 || ( fol. 1v1–5)

«End: »

anusvāro vinduḥ || nādaikadeśaḥ kaletyarthaḥ | tathā cāsaṃgādvitīyabrahmapratipādake vedāṃtaśāstre bṛddjavacanam anusṛtyādhyāropavaśāt saṃjñā [[saṃtīti]] pratipāditam saṃprati apavādo nirūpyate || adhiṣṭhānamātraparyavaśeṣeṇa avapādaḥ tathā ca sarvaprapañcarahitaṃ brhmāham asmīti pratyagabhinnabrahmajñānān muktir iti siddhaṃ || (fol. 17r7–10)

«Colophon: »

iti saṃjñāprakriyā samāptā | ||| oṃ tatsat || śubham || (fol. 17r10)

Microfilm Details

Reel No. A 1327/03

Date of Filming 05-08-1988

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 09-04-2009

Bibliography