A 1327-3 Vedāntasañjñāprakriyā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1327/3
Title: Vedāntasañjñāprakriyā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 1327-3 Inventory No.: New
Title Vedāntasaṃjñāprakriyā
Subject Vedānta
Language Sanskrit
Reference
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 10.0 cm
Folios 16
Lines per Folio 9
Foliation figures in upper left-hand margin under the abbreviation ve.saṃ. and in the lower right-hand margin under the word śrīḥ
Place of Deposit NAK
Accession No. 4/144
Manuscript Features
Excerpts
«Begining: »
śrīgaṇeśāya namaḥ || ||
śrīmadguroḥ pādayugaṃ natvā tasya prasādataḥ ||
vedāṃtasaṃjñāḥ pratyekaṃ nirupyaṃte yathāmati || 1 ||
adhyāropāpavādābhyāṃ niṣprapaṃcaṃ prapaṃcata iti bṛddhavacana[[m anusṛtyā]]dhyāropo nāma vastunyavastvāropaḥ || vastu saccidānandātmakaṃ brahma || avastvajñānātisakalajaḍasamudāyasvarūpa[[mahā]]prapaṃcaḥ |
prapañcadvayam || 1 || ajñānadvayam || 2 || sūkṣmaśarīradvayam || 3 || sthūlaśarīradvayam || 4 || śaktidvayam || 5 || niḥśreyasadvayam || 6 || saṃśayadvayam || 7 || asaṃbhāvanādvayam || 8 || ( fol. 1v1–5)
«End: »
anusvāro vinduḥ || nādaikadeśaḥ kaletyarthaḥ | tathā cāsaṃgādvitīyabrahmapratipādake vedāṃtaśāstre bṛddjavacanam anusṛtyādhyāropavaśāt saṃjñā [[saṃtīti]] pratipāditam saṃprati apavādo nirūpyate || adhiṣṭhānamātraparyavaśeṣeṇa avapādaḥ tathā ca sarvaprapañcarahitaṃ brhmāham asmīti pratyagabhinnabrahmajñānān muktir iti siddhaṃ || (fol. 17r7–10)
«Colophon: »
iti saṃjñāprakriyā samāptā | ||| oṃ tatsat || śubham || (fol. 17r10)
Microfilm Details
Reel No. A 1327/03
Date of Filming 05-08-1988
Exposures 20
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 09-04-2009
Bibliography